Synopsis of Session 6 of online Sanskrit learning class | Yan

यण् सन्धि

yan sandhi

Meaning: When इक् is followed by अच् then in the place of इक् substitute/replace यण् (respectively i.e., as per the categorization of sounds)

इ & य् – तालव्य वर्ण
उ & व् – ओष्ठ्य वर्ण
ऋ & र् – मूर्धन्य वर्ण
ऌ & ल् – दन्त्य वर्ण

इ/ई + अच् = य् + अच्
उ/ ऊ + अच् = व् + अच्
ऋ / ॠ + अच् = र् + अच्
ऌ + अच् = ल् + अच्

Examples:
प्रति + अक्षम् = प्रत्यक्षम् (प् र् अ त् इ + अ क् ष् अ म् = प् र् अ त् य् अ क् ष् अ म्)
अति + उत्तम: = अत्युत्तम: (अ त् इ + उ त् त् अ म् अ अ: = अ त् य् उ त् त् अ म् अ अ:)
पार्वती + अधुना = पार्वत्यधुना (प् आ र् व् अ त् ई + अ ध् उ न् आ = प् आ र् व् अ त् य् अ ध् उ न् आ)
मधु + अरि: = मध्वरि (म् अ ध् उ + अ र् इ अ: = म् अ ध् व् अ र् इ अ:)
मधु + आचार्य: = मध्वाचार्य: (म् अ ध् उ + आ च् आ र् य् अ अ: = म् अ ध् व् आ च् आ र् य् अ अ:)
मातृ + आज्ञा = मात्राज्ञा (म् आ त् ऋ + आ ज् ञ् आ = म् आ त् र् आ ज् ञ् आ)
पितृ + आज्ञा = पित्राज्ञा (प् इ त् ऋ + आ ज् ञ् आ = प् इ त् र् आ ज् ञ् आ)
गुरु आदेश: = गुर्वादेश:
हेतु अर्थम् = हेत्वर्थम्
पितृ औदार्यम् = पित्रौदार्यम्
मातृ उद्यानम् = मात्रुद्यानम्
वधु आसनम् = वध्वासनम्
स्मरामि अहम् = स्मराम्यहम्
प्रति अवदत् = प्रत्यवदत्
इति आदि = इत्यादि
अनु एषणम् = अन्वेषणम्
अनु अय: = अन्वय:
साधु ओदनम् = साध्वोदनम्
पितृ अम्श = पित्रंश
मातृ इच्छा = मात्रिच्छा
सुधी उपास्य = सुध्युपास्य
इति आचरन्ति = इत्याचरन्ति
जननी आह = जनन्याह
वस्त्राणि उत्पादयति = वस्त्राण्युत्पादयति

Link for video recording of the class: http://www.wiziq.com/online-class/2041068-sanskrit-level-1-session-6

Leave a comment